Original

अवैक्षत च धर्मात्मा द्रौपदीं पार्श्वतः स्थिताम् ।सा वेद तमभिप्रायं भर्तुश्चित्तवशानुगा ॥ ४६ ॥

Segmented

अवैक्षत च धर्म-आत्मा द्रौपदीम् पार्श्वतः स्थिताम् सा वेद तम् अभिप्रायम् भर्तुः चित्त-वश-अनुगा

Analysis

Word Lemma Parse
अवैक्षत अवेक्ष् pos=v,p=3,n=s,l=lan
pos=i
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
द्रौपदीम् द्रौपदी pos=n,g=f,c=2,n=s
पार्श्वतः पार्श्वतस् pos=i
स्थिताम् स्था pos=va,g=f,c=2,n=s,f=part
सा तद् pos=n,g=f,c=1,n=s
वेद विद् pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
अभिप्रायम् अभिप्राय pos=n,g=m,c=2,n=s
भर्तुः भर्तृ pos=n,g=m,c=6,n=s
चित्त चित्त pos=n,comp=y
वश वश pos=n,comp=y
अनुगा अनुग pos=a,g=f,c=1,n=s