Original

बलवत्प्रतिविद्धस्य नस्तः शोणितमागमत् ।तदप्राप्तं महीं पार्थः पाणिभ्यां प्रत्यगृह्णत ॥ ४५ ॥

Segmented

बलवत् प्रतिविद्धस्य नस्तः शोणितम् आगमत् तद् अप्राप्तम् महीम् पार्थः पाणिभ्याम् प्रत्यगृह्णत

Analysis

Word Lemma Parse
बलवत् बलवत् pos=a,g=n,c=2,n=s
प्रतिविद्धस्य प्रतिव्यध् pos=va,g=m,c=6,n=s,f=part
नस्तः नस्तस् pos=i
शोणितम् शोणित pos=n,g=n,c=1,n=s
आगमत् आगम् pos=v,p=3,n=s,l=lun
तद् तद् pos=n,g=n,c=2,n=s
अप्राप्तम् अप्राप्त pos=a,g=n,c=2,n=s
महीम् मही pos=n,g=f,c=2,n=s
पार्थः पार्थ pos=n,g=m,c=1,n=s
पाणिभ्याम् पाणि pos=n,g=m,c=3,n=d
प्रत्यगृह्णत प्रतिग्रह् pos=v,p=3,n=p,l=lan