Original

वैशंपायन उवाच ।ततः प्रकुपितो राजा तमक्षेणाहनद्भृशम् ।मुखे युधिष्ठिरं कोपान्नैवमित्येव भर्त्सयन् ॥ ४४ ॥

Segmented

वैशंपायन उवाच ततः प्रकुपितो राजा तम् अक्षेन अहनत् भृशम् मुखे युधिष्ठिरम् कोपात् न एवम् इति एव भर्त्सयन्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
प्रकुपितो प्रकुप् pos=va,g=m,c=1,n=s,f=part
राजा राजन् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
अक्षेन अक्ष pos=n,g=m,c=3,n=s
अहनत् हन् pos=v,p=3,n=s,l=lun
भृशम् भृशम् pos=i
मुखे मुख pos=n,g=n,c=7,n=s
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
कोपात् कोप pos=n,g=m,c=5,n=s
pos=i
एवम् एवम् pos=i
इति इति pos=i
एव एव pos=i
भर्त्सयन् भर्त्सय् pos=va,g=m,c=1,n=s,f=part