Original

विराट उवाच ।बहुशः प्रतिषिद्धोऽसि न च वाचं नियच्छसि ।नियन्ता चेन्न विद्येत न कश्चिद्धर्ममाचरेत् ॥ ४३ ॥

Segmented

विराट उवाच बहुशः प्रतिषिद्धो ऽसि न च वाचम् नियच्छसि नियन्ता चेद् न विद्येत न कश्चिद् धर्मम् आचरेत्

Analysis

Word Lemma Parse
विराट विराट pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
बहुशः बहुशस् pos=i
प्रतिषिद्धो प्रतिषिध् pos=va,g=m,c=1,n=s,f=part
ऽसि अस् pos=v,p=2,n=s,l=lat
pos=i
pos=i
वाचम् वाच् pos=n,g=f,c=2,n=s
नियच्छसि नियम् pos=v,p=2,n=s,l=lat
नियन्ता नियन्तृ pos=n,g=m,c=1,n=s
चेद् चेद् pos=i
pos=i
विद्येत विद् pos=v,p=3,n=s,l=vidhilin
pos=i
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
आचरेत् आचर् pos=v,p=3,n=s,l=vidhilin