Original

मरुद्गणैः परिवृतः साक्षादपि शतक्रतुः ।कोऽन्यो बृहन्नडायास्तान्प्रतियुध्येत संगतान् ॥ ४२ ॥

Segmented

मरुत्-गणैः परिवृतः साक्षाद् अपि शतक्रतुः को ऽन्यो बृहन्नडायाः तान् प्रतियुध्येत संगतान्

Analysis

Word Lemma Parse
मरुत् मरुत् pos=n,comp=y
गणैः गण pos=n,g=m,c=3,n=p
परिवृतः परिवृ pos=va,g=m,c=1,n=s,f=part
साक्षाद् साक्षात् pos=i
अपि अपि pos=i
शतक्रतुः शतक्रतु pos=n,g=m,c=1,n=s
को pos=n,g=m,c=1,n=s
ऽन्यो अन्य pos=n,g=m,c=1,n=s
बृहन्नडायाः बृहन्नड pos=n,g=f,c=5,n=s
तान् तद् pos=n,g=m,c=2,n=p
प्रतियुध्येत प्रतियुध् pos=v,p=3,n=s,l=vidhilin
संगतान् संगम् pos=va,g=m,c=2,n=p,f=part