Original

युधिष्ठिर उवाच ।यत्र द्रोणस्तथा भीष्मो द्रौणिर्वैकर्तनः कृपः ।दुर्योधनश्च राजेन्द्र तथान्ये च महारथाः ॥ ४१ ॥

Segmented

युधिष्ठिर उवाच यत्र द्रोणः तथा भीष्मो द्रौणिः वैकर्तनः कृपः दुर्योधनः च राज-इन्द्र तथा अन्ये च महा-रथाः

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यत्र यत्र pos=i
द्रोणः द्रोण pos=n,g=m,c=1,n=s
तथा तथा pos=i
भीष्मो भीष्म pos=n,g=m,c=1,n=s
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
वैकर्तनः वैकर्तन pos=n,g=m,c=1,n=s
कृपः कृप pos=n,g=m,c=1,n=s
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
तथा तथा pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
pos=i
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p