Original

वयस्यत्वात्तु ते ब्रह्मन्नपराधमिमं क्षमे ।नेदृशं ते पुनर्वाच्यं यदि जीवितुमिच्छसि ॥ ४० ॥

Segmented

वयस्य-त्वात् तु ते ब्रह्मन्न् अपराधम् इमम् क्षमे न ईदृशम् ते पुनः वाच्यम् यदि जीवितुम् इच्छसि

Analysis

Word Lemma Parse
वयस्य वयस्य pos=n,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
तु तु pos=i
ते त्वद् pos=n,g=,c=6,n=s
ब्रह्मन्न् ब्रह्मन् pos=n,g=m,c=8,n=s
अपराधम् अपराध pos=n,g=m,c=2,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
क्षमे क्षम् pos=v,p=1,n=s,l=lat
pos=i
ईदृशम् ईदृश pos=a,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
पुनः पुनर् pos=i
वाच्यम् वच् pos=va,g=n,c=1,n=s,f=krtya
यदि यदि pos=i
जीवितुम् जीव् pos=vi
इच्छसि इष् pos=v,p=2,n=s,l=lat