Original

सभाजितः ससैन्यस्तु प्रतिनन्द्याथ मत्स्यराट् ।विसर्जयामास तदा द्विजांश्च प्रकृतीस्तथा ॥ ४ ॥

Segmented

सभाजितः स सैन्यः तु प्रतिनन्द्य अथ मत्स्य-राज् विसर्जयामास तदा द्विजान् च प्रकृतीः तथा

Analysis

Word Lemma Parse
सभाजितः सभाजित pos=a,g=m,c=1,n=s
pos=i
सैन्यः सैन्य pos=n,g=m,c=1,n=s
तु तु pos=i
प्रतिनन्द्य प्रतिनन्द् pos=vi
अथ अथ pos=i
मत्स्य मत्स्य pos=n,comp=y
राज् राज् pos=n,g=m,c=1,n=s
विसर्जयामास विसर्जय् pos=v,p=3,n=s,l=lit
तदा तदा pos=i
द्विजान् द्विज pos=n,g=m,c=2,n=p
pos=i
प्रकृतीः प्रकृति pos=n,g=f,c=2,n=p
तथा तथा pos=i