Original

वाच्यावाच्यं न जानीषे नूनं मामवमन्यसे ।भीष्मद्रोणमुखान्सर्वान्कस्मान्न स विजेष्यति ॥ ३९ ॥

Segmented

वचनीय-अवाच्यम् न जानीषे नूनम् माम् अवमन्यसे भीष्म-द्रोण-मुखान् सर्वान् कस्मात् न स विजेष्यति

Analysis

Word Lemma Parse
वचनीय वच् pos=va,comp=y,f=krtya
अवाच्यम् अवाच्य pos=a,g=n,c=2,n=s
pos=i
जानीषे ज्ञा pos=v,p=2,n=s,l=lat
नूनम् नूनम् pos=i
माम् मद् pos=n,g=,c=2,n=s
अवमन्यसे अवमन् pos=v,p=2,n=s,l=lat
भीष्म भीष्म pos=n,comp=y
द्रोण द्रोण pos=n,comp=y
मुखान् मुख pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
कस्मात् कस्मात् pos=i
pos=i
तद् pos=n,g=m,c=1,n=s
विजेष्यति विजि pos=v,p=3,n=s,l=lrt