Original

इत्युक्तः कुपितो राजा मत्स्यः पाण्डवमब्रवीत् ।समं पुत्रेण मे षण्ढं ब्रह्मबन्धो प्रशंससि ॥ ३८ ॥

Segmented

इति उक्तवान् कुपितो राजा मत्स्यः पाण्डवम् अब्रवीत् समम् पुत्रेण मे षण्ढम् ब्रह्मबन्धो प्रशंससि

Analysis

Word Lemma Parse
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
कुपितो कुप् pos=va,g=m,c=1,n=s,f=part
राजा राजन् pos=n,g=m,c=1,n=s
मत्स्यः मत्स्य pos=n,g=m,c=1,n=s
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
समम् समम् pos=i
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
मे मद् pos=n,g=,c=6,n=s
षण्ढम् षण्ढ pos=n,g=m,c=2,n=s
ब्रह्मबन्धो ब्रह्मबन्धु pos=n,g=m,c=8,n=s
प्रशंससि प्रशंस् pos=v,p=2,n=s,l=lat