Original

ततोऽब्रवीन्मत्स्यराजं धर्मपुत्रो युधिष्ठिरः ।बृहन्नडा यस्य यन्ता कथं स न विजेष्यति ॥ ३७ ॥

Segmented

ततो अब्रवीत् मत्स्य-राजम् धर्मपुत्रो युधिष्ठिरः बृहन्नडा यस्य यन्ता कथम् स न विजेष्यति

Analysis

Word Lemma Parse
ततो ततस् pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
मत्स्य मत्स्य pos=n,comp=y
राजम् राज pos=n,g=m,c=2,n=s
धर्मपुत्रो धर्मपुत्र pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
बृहन्नडा बृहन्नड pos=n,g=f,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
यन्ता यन्तृ pos=n,g=m,c=1,n=s
कथम् कथम् pos=i
तद् pos=n,g=m,c=1,n=s
pos=i
विजेष्यति विजि pos=v,p=3,n=s,l=lrt