Original

वैशंपायन उवाच ।प्रवर्तमाने द्यूते तु मत्स्यः पाण्डवमब्रवीत् ।पश्य पुत्रेण मे युद्धे तादृशाः कुरवो जिताः ॥ ३६ ॥

Segmented

वैशंपायन उवाच प्रवर्तमाने द्यूते तु मत्स्यः पाण्डवम् अब्रवीत् पश्य पुत्रेण मे युद्धे तादृशाः कुरवो जिताः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
प्रवर्तमाने प्रवृत् pos=va,g=n,c=7,n=s,f=part
द्यूते द्यूत pos=n,g=n,c=7,n=s
तु तु pos=i
मत्स्यः मत्स्य pos=n,g=m,c=1,n=s
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
पश्य पश् pos=v,p=2,n=s,l=lot
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
मे मद् pos=n,g=,c=6,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
तादृशाः तादृश pos=a,g=m,c=1,n=p
कुरवो कुरु pos=n,g=m,c=1,n=p
जिताः जि pos=va,g=m,c=1,n=p,f=part