Original

द्यूते हारितवान्सर्वं तस्माद्द्यूतं न रोचये ।अथ वा मन्यसे राजन्दीव्याव यदि रोचते ॥ ३५ ॥

Segmented

द्यूते हारितवान् सर्वम् तस्माद् द्यूतम् न रोचये अथवा मन्यसे राजन् दीव्याव यदि रोचते

Analysis

Word Lemma Parse
द्यूते द्यूत pos=n,g=n,c=7,n=s
हारितवान् हारय् pos=va,g=m,c=1,n=s,f=part
सर्वम् सर्व pos=n,g=n,c=2,n=s
तस्माद् तस्मात् pos=i
द्यूतम् द्यूत pos=n,g=n,c=2,n=s
pos=i
रोचये रोचय् pos=v,p=1,n=s,l=lat
अथवा अथवा pos=i
मन्यसे मन् pos=v,p=2,n=s,l=lat
राजन् राजन् pos=n,g=m,c=8,n=s
दीव्याव दीव् pos=v,p=1,n=d,l=lot
यदि यदि pos=i
रोचते रुच् pos=v,p=3,n=s,l=lat