Original

श्रुतस्ते यदि वा दृष्टः पाण्डवो वै युधिष्ठिरः ।स राज्यं सुमहत्स्फीतं भ्रातॄंश्च त्रिदशोपमान् ॥ ३४ ॥

Segmented

श्रुतः ते यदि वा दृष्टः पाण्डवो वै युधिष्ठिरः स राज्यम् सु महत् स्फीतम् भ्रातॄन् च त्रिदश-उपमान्

Analysis

Word Lemma Parse
श्रुतः श्रु pos=va,g=m,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=4,n=s
यदि यदि pos=i
वा वा pos=i
दृष्टः दृश् pos=va,g=m,c=1,n=s,f=part
पाण्डवो पाण्डव pos=n,g=m,c=1,n=s
वै वै pos=i
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
सु सु pos=i
महत् महत् pos=a,g=n,c=2,n=s
स्फीतम् स्फीत pos=a,g=n,c=2,n=s
भ्रातॄन् भ्रातृ pos=n,g=m,c=2,n=p
pos=i
त्रिदश त्रिदश pos=n,comp=y
उपमान् उपम pos=a,g=m,c=2,n=p