Original

कङ्क उवाच ।किं ते द्यूतेन राजेन्द्र बहुदोषेण मानद ।देवने बहवो दोषास्तस्मात्तत्परिवर्जयेत् ॥ ३३ ॥

Segmented

कङ्क उवाच किम् ते द्यूतेन राज-इन्द्र बहु-दोषेन मानद देवने बहवो दोषाः तस्मात् तत् परिवर्जयेत्

Analysis

Word Lemma Parse
कङ्क कङ्क pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
किम् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
द्यूतेन द्यूत pos=n,g=n,c=3,n=s
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
बहु बहु pos=a,comp=y
दोषेन दोष pos=n,g=n,c=3,n=s
मानद मानद pos=a,g=m,c=8,n=s
देवने देवन pos=n,g=n,c=7,n=s
बहवो बहु pos=a,g=m,c=1,n=p
दोषाः दोष pos=n,g=m,c=1,n=p
तस्मात् तस्मात् pos=i
तत् तद् pos=n,g=n,c=2,n=s
परिवर्जयेत् परिवर्जय् pos=v,p=3,n=s,l=vidhilin