Original

विराट उवाच ।स्त्रियो गावो हिरण्यं च यच्चान्यद्वसु किंचन ।न मे किंचित्त्वया रक्ष्यमन्तरेणापि देवितुम् ॥ ३२ ॥

Segmented

विराट उवाच स्त्रियो गावो हिरण्यम् च यत् च अन्यत् वसु किंचन न मे किंचित् त्वया रक्ष्यम् अन्तरेण अपि देवितुम्

Analysis

Word Lemma Parse
विराट विराट pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
स्त्रियो स्त्री pos=n,g=f,c=1,n=p
गावो गो pos=n,g=,c=1,n=p
हिरण्यम् हिरण्य pos=n,g=n,c=1,n=s
pos=i
यत् यद् pos=n,g=n,c=1,n=s
pos=i
अन्यत् अन्य pos=n,g=n,c=1,n=s
वसु वसु pos=n,g=n,c=1,n=s
किंचन कश्चन pos=n,g=n,c=1,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
किंचित् कश्चित् pos=n,g=n,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
रक्ष्यम् रक्ष् pos=va,g=n,c=1,n=s,f=krtya
अन्तरेण अन्तरेण pos=i
अपि अपि pos=i
देवितुम् दीव् pos=vi