Original

न त्वामद्य मुदा युक्तमहं देवितुमुत्सहे ।प्रियं तु ते चिकीर्षामि वर्ततां यदि मन्यसे ॥ ३१ ॥

Segmented

न त्वाम् अद्य मुदा युक्तम् अहम् देवितुम् उत्सहे प्रियम् तु ते चिकीर्षामि वर्तताम् यदि मन्यसे

Analysis

Word Lemma Parse
pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
अद्य अद्य pos=i
मुदा मुद् pos=n,g=f,c=3,n=s
युक्तम् युज् pos=va,g=m,c=2,n=s,f=part
अहम् मद् pos=n,g=,c=1,n=s
देवितुम् दीव् pos=vi
उत्सहे उत्सह् pos=v,p=1,n=s,l=lat
प्रियम् प्रिय pos=a,g=n,c=2,n=s
तु तु pos=i
ते त्वद् pos=n,g=,c=4,n=s
चिकीर्षामि चिकीर्ष् pos=v,p=1,n=s,l=lat
वर्तताम् वृत् pos=v,p=3,n=s,l=lot
यदि यदि pos=i
मन्यसे मन् pos=v,p=2,n=s,l=lat