Original

तं तथा वादिनं दृष्ट्वा पाण्डवः प्रत्यभाषत ।न देवितव्यं हृष्टेन कितवेनेति नः श्रुतम् ॥ ३० ॥

Segmented

तम् तथा वादिनम् दृष्ट्वा पाण्डवः प्रत्यभाषत न देवितव्यम् हृष्टेन कितवेन इति नः श्रुतम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
तथा तथा pos=i
वादिनम् वादिन् pos=a,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
प्रत्यभाषत प्रतिभाष् pos=v,p=3,n=s,l=lan
pos=i
देवितव्यम् दीव् pos=va,g=n,c=1,n=s,f=krtya
हृष्टेन हृष् pos=va,g=m,c=3,n=s,f=part
कितवेन कितव pos=n,g=m,c=3,n=s
इति इति pos=i
नः मद् pos=n,g=,c=4,n=p
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part