Original

तमासनगतं वीरं सुहृदां प्रीतिवर्धनम् ।उपतस्थुः प्रकृतयः समस्ता ब्राह्मणैः सह ॥ ३ ॥

Segmented

तम् आसन-गतम् वीरम् सुहृदाम् प्रीति-वर्धनम् उपतस्थुः प्रकृतयः समस्ता ब्राह्मणैः सह

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आसन आसन pos=n,comp=y
गतम् गम् pos=va,g=m,c=2,n=s,f=part
वीरम् वीर pos=n,g=m,c=2,n=s
सुहृदाम् सुहृद् pos=n,g=m,c=6,n=p
प्रीति प्रीति pos=n,comp=y
वर्धनम् वर्धन pos=a,g=m,c=2,n=s
उपतस्थुः उपस्था pos=v,p=3,n=p,l=lit
प्रकृतयः प्रकृति pos=n,g=f,c=1,n=p
समस्ता समस्त pos=a,g=f,c=1,n=p
ब्राह्मणैः ब्राह्मण pos=n,g=m,c=3,n=p
सह सह pos=i