Original

प्रस्थाप्य सेनां कन्याश्च गणिकाश्च स्वलंकृताः ।मत्स्यराजो महाप्राज्ञः प्रहृष्ट इदमब्रवीत् ।अक्षानाहर सैरन्ध्रि कङ्क द्यूतं प्रवर्तताम् ॥ २९ ॥

Segmented

प्रस्थाप्य सेनाम् कन्याः च गणिकाः च सु अलंकृताः मत्स्य-राजः महा-प्राज्ञः प्रहृष्ट इदम् अब्रवीत् अक्षान् आहर सैरन्ध्रि कङ्क द्यूतम् प्रवर्तताम्

Analysis

Word Lemma Parse
प्रस्थाप्य प्रस्थापय् pos=vi
सेनाम् सेना pos=n,g=f,c=2,n=s
कन्याः कन्या pos=n,g=f,c=2,n=p
pos=i
गणिकाः गणिका pos=n,g=f,c=2,n=p
pos=i
सु सु pos=i
अलंकृताः अलंकृ pos=va,g=f,c=2,n=p,f=part
मत्स्य मत्स्य pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
प्राज्ञः प्राज्ञ pos=a,g=m,c=1,n=s
प्रहृष्ट प्रहृष् pos=va,g=m,c=1,n=s,f=part
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
अक्षान् अक्ष pos=n,g=m,c=2,n=p
आहर आहृ pos=v,p=2,n=s,l=lot
सैरन्ध्रि सैरन्ध्री pos=n,g=f,c=8,n=s
कङ्क कङ्क pos=n,g=m,c=8,n=s
द्यूतम् द्यूत pos=n,g=n,c=2,n=s
प्रवर्तताम् प्रवृत् pos=v,p=3,n=s,l=lot