Original

तथैव सूताः सह मागधैश्च नन्दीवाद्याः पणवास्तूर्यवाद्याः ।पुराद्विराटस्य महाबलस्य प्रत्युद्ययुः पुत्रमनन्तवीर्यम् ॥ २८ ॥

Segmented

तथा एव सूताः सह मागधैः च नन्दी-वाद्याः पणवाः तूर्य-वाद्याः पुराद् विराटस्य महा-बलस्य प्रत्युद्ययुः पुत्रम् अनन्त-वीर्यम्

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
सूताः सूत pos=n,g=m,c=1,n=p
सह सह pos=i
मागधैः मागध pos=n,g=m,c=3,n=p
pos=i
नन्दी नन्दी pos=n,comp=y
वाद्याः वाद्य pos=n,g=m,c=1,n=p
पणवाः पणव pos=n,g=m,c=1,n=p
तूर्य तूर्य pos=n,comp=y
वाद्याः वाद्य pos=n,g=m,c=1,n=p
पुराद् पुर pos=n,g=n,c=5,n=s
विराटस्य विराट pos=n,g=m,c=6,n=s
महा महत् pos=a,comp=y
बलस्य बल pos=n,g=m,c=6,n=s
प्रत्युद्ययुः प्रत्युद्या pos=v,p=3,n=p,l=lit
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
अनन्त अनन्त pos=a,comp=y
वीर्यम् वीर्य pos=n,g=m,c=2,n=s