Original

श्रुत्वा तु तद्वचनं पार्थिवस्य सर्वे पुनः स्वस्तिकपाणयश्च ।भेर्यश्च तूर्याणि च वारिजाश्च वेषैः परार्ध्यैः प्रमदाः शुभाश्च ॥ २७ ॥

Segmented

श्रुत्वा तु तद् वचनम् पार्थिवस्य सर्वे पुनः स्वस्तिक-पाणयः च भेर्यः च तूर्याणि च वारिजाः च वेषैः परार्ध्यैः प्रमदाः शुभाः च

Analysis

Word Lemma Parse
श्रुत्वा श्रु pos=vi
तु तु pos=i
तद् तद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
पार्थिवस्य पार्थिव pos=n,g=m,c=6,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
पुनः पुनर् pos=i
स्वस्तिक स्वस्तिक pos=n,comp=y
पाणयः पाणि pos=n,g=m,c=1,n=p
pos=i
भेर्यः भेरी pos=n,g=f,c=1,n=p
pos=i
तूर्याणि तूर्य pos=n,g=n,c=1,n=p
pos=i
वारिजाः वारिज pos=n,g=m,c=1,n=p
pos=i
वेषैः वेष pos=n,g=m,c=3,n=p
परार्ध्यैः परार्ध्य pos=a,g=m,c=3,n=p
प्रमदाः प्रमदा pos=n,g=f,c=1,n=p
शुभाः शुभ pos=a,g=f,c=1,n=p
pos=i