Original

उत्तरा च कुमारीभिर्बह्वीभिरभिसंवृता ।शृङ्गारवेषाभरणा प्रत्युद्यातु बृहन्नडाम् ॥ २६ ॥

Segmented

उत्तरा च कुमारीभिः बह्वीभिः शृङ्गार-वेष-आभरणा प्रत्युद्यातु बृहन्नडाम्

Analysis

Word Lemma Parse
उत्तरा उत्तरा pos=n,g=f,c=1,n=s
pos=i
कुमारीभिः कुमारी pos=n,g=f,c=3,n=p
बह्वीभिः अभिसंवृ pos=va,g=f,c=1,n=s,f=part
शृङ्गार शृङ्गार pos=n,comp=y
वेष वेष pos=n,comp=y
आभरणा आभरण pos=n,g=f,c=1,n=s
प्रत्युद्यातु प्रत्युद्या pos=v,p=3,n=s,l=lot
बृहन्नडाम् बृहन्नड pos=n,g=f,c=2,n=s