Original

वैशंपायन उवाच ।ततो विराटो नृपतिः संप्रहृष्टतनूरुहः ।श्रुत्वा तु विजयं तस्य कुमारस्यामितौजसः ।आच्छादयित्वा दूतांस्तान्मन्त्रिणः सोऽभ्यचोदयत् ॥ २२ ॥

Segmented

वैशंपायन उवाच ततो विराटो नृपतिः सम्प्रहृः-तनूरुहः श्रुत्वा तु विजयम् तस्य कुमारस्य अमित-ओजसः आच्छादयित्वा दूतान् तान् मन्त्रिणः सो ऽभ्यचोदयत्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
विराटो विराट pos=n,g=m,c=1,n=s
नृपतिः नृपति pos=n,g=m,c=1,n=s
सम्प्रहृः सम्प्रहृष् pos=va,comp=y,f=part
तनूरुहः तनूरुह pos=n,g=m,c=1,n=s
श्रुत्वा श्रु pos=vi
तु तु pos=i
विजयम् विजय pos=n,g=m,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
कुमारस्य कुमार pos=n,g=m,c=6,n=s
अमित अमित pos=a,comp=y
ओजसः ओजस् pos=n,g=m,c=6,n=s
आच्छादयित्वा आच्छादय् pos=vi
दूतान् दूत pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
मन्त्रिणः मन्त्रिन् pos=n,g=m,c=2,n=p
सो तद् pos=n,g=m,c=1,n=s
ऽभ्यचोदयत् अभिचोदय् pos=v,p=3,n=s,l=lan