Original

नाद्भुतं त्वेव मन्येऽहं यत्ते पुत्रोऽजयत्कुरून् ।ध्रुव एव जयस्तस्य यस्य यन्ता बृहन्नडा ॥ २१ ॥

Segmented

न अद्भुतम् तु एव मन्ये ऽहम् यत् ते पुत्रो ऽजयत् कुरून् ध्रुव एव जयः तस्य यस्य यन्ता बृहन्नडा

Analysis

Word Lemma Parse
pos=i
अद्भुतम् अद्भुत pos=n,g=n,c=2,n=s
तु तु pos=i
एव एव pos=i
मन्ये मन् pos=v,p=1,n=s,l=lat
ऽहम् मद् pos=n,g=,c=1,n=s
यत् यत् pos=i
ते त्वद् pos=n,g=,c=6,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
ऽजयत् जि pos=v,p=3,n=s,l=lan
कुरून् कुरु pos=n,g=m,c=2,n=p
ध्रुव ध्रुव pos=a,g=m,c=1,n=s
एव एव pos=i
जयः जय pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
यस्य यद् pos=n,g=m,c=6,n=s
यन्ता यन्तृ pos=n,g=m,c=1,n=s
बृहन्नडा बृहन्नड pos=n,g=f,c=1,n=s