Original

कङ्क उवाच ।दिष्ट्या ते निर्जिता गावः कुरवश्च पराजिताः ।दिष्ट्या ते जीवितः पुत्रः श्रूयते पार्थिवर्षभ ॥ २० ॥

Segmented

कङ्क उवाच दिष्ट्या ते निर्जिता गावः कुरवः च पराजिताः दिष्ट्या ते जीवितः पुत्रः श्रूयते पार्थिव-ऋषभ

Analysis

Word Lemma Parse
कङ्क कङ्क pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
ते त्वद् pos=n,g=,c=6,n=s
निर्जिता निर्जि pos=va,g=f,c=1,n=p,f=part
गावः गो pos=n,g=,c=1,n=p
कुरवः कुरु pos=n,g=m,c=1,n=p
pos=i
पराजिताः पराजि pos=va,g=m,c=1,n=p,f=part
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
ते त्वद् pos=n,g=,c=6,n=s
जीवितः जीव् pos=va,g=m,c=1,n=s,f=part
पुत्रः पुत्र pos=n,g=m,c=1,n=s
श्रूयते श्रु pos=v,p=3,n=s,l=lat
पार्थिव पार्थिव pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s