Original

जित्वा त्रिगर्तान्संग्रामे गाश्चैवादाय केवलाः ।अशोभत महाराजः सह पार्थैः श्रिया वृतः ॥ २ ॥

Segmented

जित्वा त्रिगर्तान् संग्रामे गाः च एव आदाय केवलाः अशोभत महा-राजः सह पार्थैः श्रिया वृतः

Analysis

Word Lemma Parse
जित्वा जि pos=vi
त्रिगर्तान् त्रिगर्त pos=n,g=m,c=2,n=p
संग्रामे संग्राम pos=n,g=m,c=7,n=s
गाः गो pos=n,g=,c=2,n=p
pos=i
एव एव pos=i
आदाय आदा pos=vi
केवलाः केवल pos=a,g=f,c=2,n=p
अशोभत शुभ् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
राजः राज pos=n,g=m,c=1,n=s
सह सह pos=i
पार्थैः पार्थ pos=n,g=m,c=3,n=p
श्रिया श्री pos=n,g=f,c=3,n=s
वृतः वृ pos=va,g=m,c=1,n=s,f=part