Original

सर्वा विनिर्जिता गावः कुरवश्च पराजिताः ।उत्तरः सह सूतेन कुशली च परंतप ॥ १९ ॥

Segmented

सर्वा विनिर्जिता गावः कुरवः च पराजिताः उत्तरः सह सूतेन कुशली च परंतप

Analysis

Word Lemma Parse
सर्वा सर्व pos=n,g=f,c=1,n=p
विनिर्जिता विनिर्जि pos=va,g=f,c=1,n=p,f=part
गावः गो pos=n,g=,c=1,n=p
कुरवः कुरु pos=n,g=m,c=1,n=p
pos=i
पराजिताः पराजि pos=va,g=m,c=1,n=p,f=part
उत्तरः उत्तर pos=n,g=m,c=1,n=s
सह सह pos=a,g=m,c=8,n=s
सूतेन सूत pos=n,g=m,c=3,n=s
कुशली कुशलिन् pos=a,g=m,c=1,n=s
pos=i
परंतप परंतप pos=a,g=m,c=8,n=s