Original

राज्ञस्ततः समाचख्यौ मन्त्री विजयमुत्तमम् ।पराजयं कुरूणां चाप्युपायान्तं तथोत्तरम् ॥ १८ ॥

Segmented

राज्ञः ततस् समाचख्यौ मन्त्री विजयम् उत्तमम् पराजयम् कुरूणाम् च अपि उपायान्तम् तथा उत्तरम्

Analysis

Word Lemma Parse
राज्ञः राजन् pos=n,g=m,c=6,n=s
ततस् ततस् pos=i
समाचख्यौ समाख्या pos=v,p=3,n=s,l=lit
मन्त्री मन्त्रिन् pos=n,g=m,c=1,n=s
विजयम् विजय pos=n,g=m,c=2,n=s
उत्तमम् उत्तम pos=a,g=m,c=2,n=s
पराजयम् पराजय pos=n,g=m,c=2,n=s
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
pos=i
अपि अपि pos=i
उपायान्तम् उपाया pos=va,g=m,c=2,n=s,f=part
तथा तथा pos=i
उत्तरम् उत्तर pos=n,g=m,c=2,n=s