Original

अथोत्तरेण प्रहिता दूतास्ते शीघ्रगामिनः ।विराटनगरं प्राप्य जयमावेदयंस्तदा ॥ १७ ॥

Segmented

अथ उत्तरेन प्रहिता दूताः ते शीघ्र-गामिनः विराट-नगरम् प्राप्य जयम् आवेदयन् तदा

Analysis

Word Lemma Parse
अथ अथ pos=i
उत्तरेन उत्तर pos=n,g=m,c=3,n=s
प्रहिता प्रहि pos=va,g=m,c=1,n=p,f=part
दूताः दूत pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
शीघ्र शीघ्र pos=a,comp=y
गामिनः गामिन् pos=a,g=m,c=1,n=p
विराट विराट pos=n,comp=y
नगरम् नगर pos=n,g=n,c=2,n=s
प्राप्य प्राप् pos=vi
जयम् जय pos=n,g=m,c=2,n=s
आवेदयन् आवेदय् pos=v,p=3,n=p,l=lan
तदा तदा pos=i