Original

तमब्रवीद्धर्मराजः प्रहस्य विराटमार्तं कुरुभिः प्रतप्तम् ।बृहन्नडा सारथिश्चेन्नरेन्द्र परे न नेष्यन्ति तवाद्य गास्ताः ॥ १५ ॥

Segmented

तम् अब्रवीद् धर्मराजः प्रहस्य विराटम् आर्तम् कुरुभिः प्रतप्तम् बृहन्नडा सारथिः चेद् नरेन्द्र परे न नेष्यन्ति ते अद्य गाः ताः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
धर्मराजः धर्मराज pos=n,g=m,c=1,n=s
प्रहस्य प्रहस् pos=vi
विराटम् विराट pos=n,g=m,c=2,n=s
आर्तम् आर्त pos=a,g=m,c=2,n=s
कुरुभिः कुरु pos=n,g=m,c=3,n=p
प्रतप्तम् प्रतप् pos=va,g=m,c=2,n=s,f=part
बृहन्नडा बृहन्नड pos=n,g=f,c=1,n=s
सारथिः सारथि pos=n,g=m,c=1,n=s
चेद् चेद् pos=i
नरेन्द्र नरेन्द्र pos=n,g=m,c=8,n=s
परे पर pos=n,g=m,c=1,n=p
pos=i
नेष्यन्ति नी pos=v,p=3,n=p,l=lrt
ते त्वद् pos=n,g=,c=6,n=s
अद्य अद्य pos=i
गाः गो pos=n,g=,c=2,n=p
ताः तद् pos=n,g=f,c=2,n=p