Original

कुमारमाशु जानीत यदि जीवति वा न वा ।यस्य यन्ता गतः षण्ढो मन्येऽहं न स जीवति ॥ १४ ॥

Segmented

कुमारम् आशु जानीत यदि जीवति वा न वा यस्य यन्ता गतः षण्ढो मन्ये ऽहम् न स जीवति

Analysis

Word Lemma Parse
कुमारम् कुमार pos=n,g=m,c=2,n=s
आशु आशु pos=i
जानीत ज्ञा pos=v,p=2,n=p,l=lot
यदि यदि pos=i
जीवति जीव् pos=v,p=3,n=s,l=lat
वा वा pos=i
pos=i
वा वा pos=i
यस्य यद् pos=n,g=m,c=6,n=s
यन्ता यन्तृ pos=n,g=m,c=1,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
षण्ढो षण्ढ pos=n,g=m,c=1,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
ऽहम् मद् pos=n,g=,c=1,n=s
pos=i
तद् pos=n,g=m,c=1,n=s
जीवति जीव् pos=v,p=3,n=s,l=lat