Original

हयांश्च नागांश्च रथांश्च शीघ्रं पदातिसंघांश्च ततः प्रवीरान् ।प्रस्थापयामास सुतस्य हेतोर्विचित्रशस्त्राभरणोपपन्नान् ॥ १२ ॥

Segmented

हयान् च नागान् च रथान् च शीघ्रम् पदाति-सङ्घान् च ततः प्रवीरान् प्रस्थापयामास सुतस्य हेतोः विचित्र-शस्त्र-आभरण-उपपन्नान्

Analysis

Word Lemma Parse
हयान् हय pos=n,g=m,c=2,n=p
pos=i
नागान् नाग pos=n,g=m,c=2,n=p
pos=i
रथान् रथ pos=n,g=m,c=2,n=p
pos=i
शीघ्रम् शीघ्रम् pos=i
पदाति पदाति pos=n,comp=y
सङ्घान् संघ pos=n,g=m,c=2,n=p
pos=i
ततः ततस् pos=i
प्रवीरान् प्रवीर pos=n,g=m,c=2,n=p
प्रस्थापयामास प्रस्थापय् pos=v,p=3,n=s,l=lit
सुतस्य सुत pos=n,g=m,c=6,n=s
हेतोः हेतु pos=n,g=m,c=5,n=s
विचित्र विचित्र pos=a,comp=y
शस्त्र शस्त्र pos=n,comp=y
आभरण आभरण pos=n,comp=y
उपपन्नान् उपपद् pos=va,g=m,c=2,n=p,f=part