Original

तस्माद्गच्छन्तु मे योधा बलेन महता वृताः ।उत्तरस्य परीप्सार्थं ये त्रिगर्तैरविक्षताः ॥ ११ ॥

Segmented

तस्माद् गच्छन्तु मे योधा बलेन महता वृताः उत्तरस्य परीप्सा-अर्थम् ये त्रिगर्तैः अविक्षताः

Analysis

Word Lemma Parse
तस्माद् तस्मात् pos=i
गच्छन्तु गम् pos=v,p=3,n=p,l=lot
मे मद् pos=n,g=,c=6,n=s
योधा योध pos=n,g=m,c=1,n=p
बलेन बल pos=n,g=n,c=3,n=s
महता महत् pos=a,g=n,c=3,n=s
वृताः वृ pos=va,g=m,c=1,n=p,f=part
उत्तरस्य उत्तर pos=n,g=m,c=6,n=s
परीप्सा परीप्सा pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
ये यद् pos=n,g=m,c=1,n=p
त्रिगर्तैः त्रिगर्त pos=n,g=m,c=3,n=p
अविक्षताः अविक्षत pos=a,g=m,c=1,n=p