Original

सर्वथा कुरवस्ते हि ये चान्ये वसुधाधिपाः ।त्रिगर्तान्निर्जिताञ्श्रुत्वा न स्थास्यन्ति कदाचन ॥ १० ॥

Segmented

सर्वथा कुरवः ते हि ये च अन्ये वसुधाधिपाः त्रिगर्तान् निर्जितान् श्रुत्वा न स्थास्यन्ति कदाचन

Analysis

Word Lemma Parse
सर्वथा सर्वथा pos=i
कुरवः कुरु pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
हि हि pos=i
ये यद् pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
वसुधाधिपाः वसुधाधिप pos=n,g=m,c=1,n=p
त्रिगर्तान् त्रिगर्त pos=n,g=m,c=2,n=p
निर्जितान् निर्जि pos=va,g=m,c=2,n=p,f=part
श्रुत्वा श्रु pos=vi
pos=i
स्थास्यन्ति स्था pos=v,p=3,n=p,l=lrt
कदाचन कदाचन pos=i