Original

वैशंपायन उवाच ।अवजित्य धनं चापि विराटो वाहिनीपतिः ।प्राविशन्नगरं हृष्टश्चतुर्भिः सह पाण्डवैः ॥ १ ॥

Segmented

वैशंपायन उवाच अवजित्य धनम् च अपि विराटो वाहिनीपतिः प्राविशत् नगरम् हृष्टः चतुर्भिः सह पाण्डवैः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अवजित्य अवजि pos=vi
धनम् धन pos=n,g=n,c=2,n=s
pos=i
अपि अपि pos=i
विराटो विराट pos=n,g=m,c=1,n=s
वाहिनीपतिः वाहिनीपति pos=n,g=m,c=1,n=s
प्राविशत् प्रविश् pos=v,p=3,n=s,l=lan
नगरम् नगर pos=n,g=n,c=2,n=s
हृष्टः हृष् pos=va,g=m,c=1,n=s,f=part
चतुर्भिः चतुर् pos=n,g=m,c=3,n=p
सह सह pos=i
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p