Original

ततो निवृत्ताः कुरवः प्रभग्ना वशमास्थिताः ।पन्थानमुपसंगम्य फल्गुनो वाक्यमब्रवीत् ॥ ७ ॥

Segmented

ततो निवृत्ताः कुरवः प्रभग्ना वशम् आस्थिताः पन्थानम् उपसंगम्य फल्गुनो वाक्यम् अब्रवीत्

Analysis

Word Lemma Parse
ततो ततस् pos=i
निवृत्ताः निवृत् pos=va,g=m,c=1,n=p,f=part
कुरवः कुरु pos=n,g=m,c=1,n=p
प्रभग्ना प्रभञ्ज् pos=va,g=m,c=1,n=p,f=part
वशम् वश pos=n,g=m,c=2,n=s
आस्थिताः आस्था pos=va,g=m,c=1,n=p,f=part
पन्थानम् पथिन् pos=n,g=,c=2,n=s
उपसंगम्य उपसंगम् pos=vi
फल्गुनो फल्गुन pos=n,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan