Original

वैशंपायन उवाच ।तस्य तामभयां वाचं श्रुत्वा योधाः समागताः ।आयुःकीर्तियशोदाभिस्तमाशिर्भिरनन्दयन् ॥ ६ ॥

Segmented

वैशंपायन उवाच तस्य ताम् अभयाम् वाचम् श्रुत्वा योधाः समागताः आयुः-कीर्ति-यशः-दाभिः तम् आशिर्भिः अनन्दयन्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तस्य तद् pos=n,g=m,c=6,n=s
ताम् तद् pos=n,g=f,c=2,n=s
अभयाम् अभय pos=a,g=f,c=2,n=s
वाचम् वाच् pos=n,g=f,c=2,n=s
श्रुत्वा श्रु pos=vi
योधाः योध pos=n,g=m,c=1,n=p
समागताः समागम् pos=va,g=m,c=1,n=p,f=part
आयुः आयुस् pos=n,comp=y
कीर्ति कीर्ति pos=n,comp=y
यशः यशस् pos=n,comp=y
दाभिः pos=a,g=f,c=3,n=p
तम् तद् pos=n,g=m,c=2,n=s
आशिर्भिः आशिस् pos=n,g=f,c=3,n=p
अनन्दयन् नन्दय् pos=v,p=3,n=p,l=lan