Original

अर्जुन उवाच ।स्वस्ति व्रजत भद्रं वो न भेतव्यं कथंचन ।नाहमार्ताञ्जिघांसामि भृशमाश्वासयामि वः ॥ ५ ॥

Segmented

अर्जुन उवाच स्वस्ति व्रजत भद्रम् वो न भेतव्यम् कथंचन न अहम् आर्तान् जिघांसामि भृशम् आश्वासयामि वः

Analysis

Word Lemma Parse
अर्जुन अर्जुन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
स्वस्ति स्वस्ति pos=n,g=n,c=2,n=s
व्रजत व्रज् pos=v,p=2,n=p,l=lot
भद्रम् भद्र pos=n,g=n,c=1,n=s
वो त्वद् pos=n,g=,c=4,n=p
pos=i
भेतव्यम् भी pos=va,g=n,c=1,n=s,f=krtya
कथंचन कथंचन pos=i
pos=i
अहम् मद् pos=n,g=,c=1,n=s
आर्तान् आर्त pos=a,g=m,c=2,n=p
जिघांसामि जिघांस् pos=v,p=1,n=s,l=lat
भृशम् भृशम् pos=i
आश्वासयामि आश्वासय् pos=v,p=1,n=s,l=lat
वः त्वद् pos=n,g=,c=2,n=p