Original

क्षुत्पिपासापरिश्रान्ता विदेशस्था विचेतसः ।ऊचुः प्रणम्य संभ्रान्ताः पार्थ किं करवाम ते ॥ ४ ॥

Segmented

क्षुध्-पिपासा-परिश्रान्ताः विदेश-स्थाः विचेतसः ऊचुः प्रणम्य संभ्रान्ताः पार्थ किम् करवाम ते

Analysis

Word Lemma Parse
क्षुध् क्षुध् pos=n,comp=y
पिपासा पिपासा pos=n,comp=y
परिश्रान्ताः परिश्रम् pos=va,g=m,c=1,n=p,f=part
विदेश विदेश pos=n,comp=y
स्थाः स्थ pos=a,g=m,c=1,n=p
विचेतसः विचेतस् pos=a,g=m,c=1,n=p
ऊचुः वच् pos=v,p=3,n=p,l=lit
प्रणम्य प्रणम् pos=vi
संभ्रान्ताः सम्भ्रम् pos=va,g=m,c=1,n=p,f=part
पार्थ पार्थ pos=n,g=m,c=8,n=s
किम् pos=n,g=n,c=2,n=s
करवाम कृ pos=v,p=1,n=p,l=lot
ते त्वद् pos=n,g=,c=4,n=s