Original

गतेषु च प्रभग्नेषु धार्तराष्ट्रेषु सर्वशः ।वनान्निष्क्रम्य गहनाद्बहवः कुरुसैनिकाः ॥ २ ॥

Segmented

गतेषु च प्रभग्नेषु धार्तराष्ट्रेषु सर्वशः वनात् निष्क्रम्य गहनाद् बहवः कुरु-सैनिकाः

Analysis

Word Lemma Parse
गतेषु गम् pos=va,g=m,c=7,n=p,f=part
pos=i
प्रभग्नेषु प्रभञ्ज् pos=va,g=m,c=7,n=p,f=part
धार्तराष्ट्रेषु धार्तराष्ट्र pos=n,g=m,c=7,n=p
सर्वशः सर्वशस् pos=i
वनात् वन pos=n,g=n,c=5,n=s
निष्क्रम्य निष्क्रम् pos=vi
गहनाद् गहन pos=a,g=n,c=5,n=s
बहवः बहु pos=a,g=m,c=1,n=p
कुरु कुरु pos=n,comp=y
सैनिकाः सैनिक pos=n,g=m,c=1,n=p