Original

वैशंपायन उवाच ।उत्तरस्त्वरमाणोऽथ दूतानाज्ञापयत्ततः ।वचनादर्जुनस्यैव आचक्षध्वं जयं मम ॥ ११ ॥

Segmented

वैशंपायन उवाच उत्तरः त्वरमाणः ऽथ दूतान् आज्ञापयत् ततः वचनाद् अर्जुनस्य एव आचक्षध्वम् जयम् मम

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
उत्तरः उत्तर pos=n,g=m,c=1,n=s
त्वरमाणः त्वर् pos=va,g=m,c=1,n=s,f=part
ऽथ अथ pos=i
दूतान् दूत pos=n,g=m,c=2,n=p
आज्ञापयत् आज्ञापय् pos=v,p=3,n=s,l=lan
ततः ततस् pos=i
वचनाद् वचन pos=n,g=n,c=5,n=s
अर्जुनस्य अर्जुन pos=n,g=m,c=6,n=s
एव एव pos=i
आचक्षध्वम् आचक्ष् pos=v,p=2,n=p,l=lot
जयम् जय pos=n,g=m,c=2,n=s
मम मद् pos=n,g=,c=6,n=s