Original

वैशंपायन उवाच ।ततो विजित्य संग्रामे कुरून्गोवृषभेक्षणः ।समानयामास तदा विराटस्य धनं महत् ॥ १ ॥

Segmented

वैशंपायन उवाच ततो विजित्य संग्रामे कुरून् गो वृषभ-ईक्षणः समानयामास तदा विराटस्य धनम् महत्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
विजित्य विजि pos=vi
संग्रामे संग्राम pos=n,g=m,c=7,n=s
कुरून् कुरु pos=n,g=m,c=2,n=p
गो गो pos=i
वृषभ वृषभ pos=n,comp=y
ईक्षणः ईक्षण pos=n,g=m,c=1,n=s
समानयामास समानी pos=v,p=3,n=s,l=lit
तदा तदा pos=i
विराटस्य विराट pos=n,g=m,c=6,n=s
धनम् धन pos=n,g=n,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s