Original

ततो दिशश्चानुदिशो विवृत्य शरैः सुधारैर्निशितैः सुपुङ्खैः ।गाण्डीवघोषेण मनांसि तेषां महाबलः प्रव्यथयां चकार ॥ ९ ॥

Segmented

ततो दिशः च अनुदिः विवृत्य शरैः सु धारा निशितैः सु पुङ्खैः गाण्डीव-घोषेण मनांसि तेषाम् महा-बलः प्रव्यथयांचकार

Analysis

Word Lemma Parse
ततो ततस् pos=i
दिशः दिश् pos=n,g=f,c=2,n=p
pos=i
अनुदिः अनुदिश् pos=n,g=f,c=2,n=p
विवृत्य विवृ pos=vi
शरैः शर pos=n,g=m,c=3,n=p
सु सु pos=i
धारा धारा pos=n,g=m,c=3,n=p
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
सु सु pos=i
पुङ्खैः पुङ्ख pos=n,g=m,c=3,n=p
गाण्डीव गाण्डीव pos=n,comp=y
घोषेण घोष pos=n,g=m,c=3,n=s
मनांसि मनस् pos=n,g=n,c=2,n=p
तेषाम् तद् pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
प्रव्यथयांचकार प्रव्यथय् pos=v,p=3,n=s,l=lit