Original

ततोऽस्त्रमस्त्रेण निवार्य तेषां गाण्डीवधन्वा कुरुपुंगवानाम् ।संमोहनं शत्रुसहोऽन्यदस्त्रं प्रादुश्चकारैन्द्रिरपारणीयम् ॥ ८ ॥

Segmented

ततो ऽस्त्रम् अस्त्रेण निवार्य तेषाम् गाण्डीवधन्वा कुरु-पुंगवानाम् संमोहनम् शत्रु-सहः ऽन्यद् अस्त्रम् प्रादुश्चकार ऐन्द्रि अपारणीयम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
अस्त्रेण अस्त्र pos=n,g=n,c=3,n=s
निवार्य निवारय् pos=vi
तेषाम् तद् pos=n,g=m,c=6,n=p
गाण्डीवधन्वा गाण्डीवधन्वन् pos=n,g=m,c=1,n=s
कुरु कुरु pos=n,comp=y
पुंगवानाम् पुंगव pos=n,g=m,c=6,n=p
संमोहनम् सम्मोहन pos=n,g=n,c=2,n=s
शत्रु शत्रु pos=n,comp=y
सहः सह pos=a,g=m,c=1,n=s
ऽन्यद् अन्य pos=n,g=n,c=2,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
प्रादुश्चकार प्रादुष्कृ pos=v,p=3,n=s,l=lit
ऐन्द्रि ऐन्द्रि pos=n,g=m,c=1,n=s
अपारणीयम् अपारणीय pos=a,g=n,c=2,n=s