Original

ते सर्वतः संपरिवार्य पार्थमस्त्राणि दिव्यानि समाददानाः ।ववर्षुरभ्येत्य शरैः समन्तान्मेघा यथा भूधरमम्बुवेगैः ॥ ७ ॥

Segmented

ते सर्वतः संपरिवार्य पार्थम् अस्त्राणि दिव्यानि समाददानाः ववर्षुः अभ्येत्य शरैः समन्तान् मेघा यथा भूधरम् अम्बु-वेगैः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
सर्वतः सर्वतस् pos=i
संपरिवार्य संपरिवारय् pos=vi
पार्थम् पार्थ pos=n,g=m,c=2,n=s
अस्त्राणि अस्त्र pos=n,g=n,c=2,n=p
दिव्यानि दिव्य pos=a,g=n,c=2,n=p
समाददानाः समादा pos=va,g=m,c=1,n=p,f=part
ववर्षुः वृष् pos=v,p=3,n=p,l=lit
अभ्येत्य अभ्ये pos=vi
शरैः शर pos=n,g=m,c=3,n=p
समन्तान् समन्तात् pos=i
मेघा मेघ pos=n,g=m,c=1,n=p
यथा यथा pos=i
भूधरम् भूधर pos=n,g=m,c=2,n=s
अम्बु अम्बु pos=n,comp=y
वेगैः वेग pos=n,g=m,c=3,n=p