Original

स तान्यनीकानि निवर्तमानान्यालोक्य पूर्णौघनिभानि पार्थः ।हंसो यथा मेघमिवापतन्तं धनंजयः प्रत्यपतत्तरस्वी ॥ ६ ॥

Segmented

स तानि अनीकानि निवर्तमानान्य् आलोक्य पूर्ण-ओघ-निभानि पार्थः हंसो यथा मेघम् इव आपतन्तम् धनंजयः प्रत्यपतत् तरस्वी

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तानि तद् pos=n,g=n,c=2,n=p
अनीकानि अनीक pos=n,g=n,c=2,n=p
निवर्तमानान्य् निवृत् pos=va,g=n,c=2,n=p,f=part
आलोक्य आलोकय् pos=vi
पूर्ण पृ pos=va,comp=y,f=part
ओघ ओघ pos=n,comp=y
निभानि निभ pos=a,g=n,c=2,n=p
पार्थः पार्थ pos=n,g=m,c=1,n=s
हंसो हंस pos=n,g=m,c=1,n=s
यथा यथा pos=i
मेघम् मेघ pos=n,g=m,c=2,n=s
इव इव pos=i
आपतन्तम् आपत् pos=va,g=m,c=2,n=s,f=part
धनंजयः धनंजय pos=n,g=m,c=1,n=s
प्रत्यपतत् प्रतिपत् pos=v,p=3,n=s,l=lan
तरस्वी तरस्विन् pos=a,g=m,c=1,n=s