Original

द्रोणः कृपश्चैव विविंशतिश्च दुःशासनश्चैव निवृत्य शीघ्रम् ।सर्वे पुरस्ताद्विततेषुचापा दुर्योधनार्थं त्वरिताभ्युपेयुः ॥ ५ ॥

Segmented

द्रोणः कृपः च एव विविंशति च दुःशासनः च एव निवृत्य शीघ्रम् सर्वे पुरस्ताद् वितत-इषु-चापाः दुर्योधन-अर्थम् त्वरिताः अभ्युपेयुः

Analysis

Word Lemma Parse
द्रोणः द्रोण pos=n,g=m,c=1,n=s
कृपः कृप pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
विविंशति विविंशति pos=n,g=m,c=1,n=s
pos=i
दुःशासनः दुःशासन pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
निवृत्य निवृत् pos=vi
शीघ्रम् शीघ्रम् pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
पुरस्ताद् पुरस्तात् pos=i
वितत वितन् pos=va,comp=y,f=part
इषु इषु pos=n,comp=y
चापाः चाप pos=n,g=m,c=1,n=p
दुर्योधन दुर्योधन pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
त्वरिताः त्वर् pos=va,g=m,c=1,n=p,f=part
अभ्युपेयुः अभ्युपे pos=v,p=3,n=p,l=lit