Original

भीष्मस्ततः शांतनवो निवृत्य हिरण्यकक्ष्यांस्त्वरयंस्तुरंगान् ।दुर्योधनं पश्चिमतोऽभ्यरक्षत्पार्थान्महाबाहुरधिज्यधन्वा ॥ ४ ॥

Segmented

भीष्मः ततस् शांतनवो निवृत्य हिरण्य-कक्ष्यान् त्वरय् तुरंगान् दुर्योधनम् पश्चिमतो ऽभ्यरक्षत् पार्थात् महा-बाहुः अधिज्य-धन्वा

Analysis

Word Lemma Parse
भीष्मः भीष्म pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
शांतनवो शांतनव pos=n,g=m,c=1,n=s
निवृत्य निवृत् pos=vi
हिरण्य हिरण्य pos=n,comp=y
कक्ष्यान् कक्ष्या pos=n,g=m,c=2,n=p
त्वरय् त्वरय् pos=va,g=m,c=1,n=s,f=part
तुरंगान् तुरंग pos=n,g=m,c=2,n=p
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
पश्चिमतो पश्चिमतस् pos=i
ऽभ्यरक्षत् अभिरक्ष् pos=v,p=3,n=s,l=lan
पार्थात् पार्थ pos=n,g=m,c=5,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
अधिज्य अधिज्य pos=a,comp=y
धन्वा धन्वन् pos=n,g=m,c=1,n=s