Original

दृष्ट्वा प्रयातांस्तु कुरून्किरीटी हृष्टोऽब्रवीत्तत्र स मत्स्यपुत्रम् ।आवर्तयाश्वान्पशवो जितास्ते याताः परे याहि पुरं प्रहृष्टः ॥ २९ ॥

Segmented

दृष्ट्वा प्रयातान् तु कुरून् किरीटी हृष्टो ऽब्रवीत् तत्र स मत्स्य-पुत्रम् आवर्तय अश्वान् पशवो जिताः ते याताः परे याहि पुरम् प्रहृष्टः

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
प्रयातान् प्रया pos=va,g=m,c=2,n=p,f=part
तु तु pos=i
कुरून् कुरु pos=n,g=m,c=2,n=p
किरीटी किरीटिन् pos=n,g=m,c=1,n=s
हृष्टो हृष् pos=va,g=m,c=1,n=s,f=part
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
तत्र तत्र pos=i
तद् pos=n,g=m,c=1,n=s
मत्स्य मत्स्य pos=n,comp=y
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
आवर्तय आवर्तय् pos=v,p=2,n=s,l=lot
अश्वान् अश्व pos=n,g=m,c=2,n=p
पशवो पशु pos=n,g=m,c=1,n=p
जिताः जि pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
याताः या pos=va,g=m,c=1,n=p,f=part
परे पर pos=n,g=m,c=1,n=p
याहि या pos=v,p=2,n=s,l=lot
पुरम् पुर pos=n,g=n,c=2,n=s
प्रहृष्टः प्रहृष् pos=va,g=m,c=1,n=s,f=part